KIRTAN PATH
  • Home
  • Events
  • Store
  • Lyrics
    • Hanuman Chalisa
    • CD: Samgayati
  • Gallery
  • Media
  • Links
  • Contact
Picture

​Shri Hanuman Chalisa

The Hanuman Chalisa is a 40-verse prayer in praise of Hanuman,  written in the ancient language of Awadhi. It invokes Hanuman as the very breath of Ram. Many believe that chanting this prayer gives us the strength to get through difficult times with compassion and grace.
Download the lyrics as a PDF:
shri_hanuman_chalisa
File Size: 59 kb
File Type: pdf
Download File


Shrī guru charaṇa saroja raja nija mana mukuru sudhāri
Baraṇau raghubara bimala jasu jo dāyaku phala chāri
Buddhi hīna tanu jānike sumirau pavana kumāra
Bala buddhi vidyā déhu mohiṅ harahu kaleśa bikāra
Siyā vara rāmachandra pada jaya sharanam

1. Jaya hanumāna jñāna guṇa sāgara
Jaya kapīsa tihuṅ loka ujāgara
 
2. Rāma dūta atulita bala dhāmā
Añjani putra pavanasuta nāmā
 
3. Mahābīra bikrama bajaraṅgī
Kumati nivāra sumati ke saṅgī

 4. Kaṅchana barana birāja subesā
Kānana kuṇdala kuṅchita kesā
 
5. Hātha vajra aura dhvajā birājai
Kaṅdhe mūṅja janeū sājai
 
6. Shaṅkara suvana kesarī nandana
Teja pratāpa mahā jaga bandana
 
7. Vidyāvāna gunī ati chātura
Rāma kāja karibé ko ātura
 
8. Prabhu charitra sunibe ko rasiyā
Rāma lakhana sītā mana basiyā

9. Sūkshma rūpa dhari siyahiṅ dikhāvā
Bikaṭa rūpa dhari laṇka jarāvā
 
10. Bhīma rūpa dhari asura saṅhāre
Rāmachandrajī ke kāja saṅvāre
 
11. Lāya sajīvana lakhana jiyāye
Shrī raghubīra harashi ura lāye

12. Raghupati kīnhī bahuta baṛāī
Tuma mama priya bharatahi sama bhāī
 
13. Sahasa badana tumharo jasa gāvaiṅ
Asa kahi shrīpati kaṇṭha lagāvaiṅ
 
14. Sanakādika brahmādi munīsā
Nārada shārada sahita ahīsā
 
15. Yama kubera digapāla jahāṅté
Kabi kobida kahi sakaiṅ kahāṅté
 
16. Tuma upakāra sugrīvahiṅ kīnhā
​Rāma milāya rājapada dīnhā
 
17. Tumharo mantra vibhīshana mānā
Laṇkeshvara bhae saba jaga jānā
 
18. Yuga sahasra yojana para bhānū
Līlyo tāhi madhura phala jānū
 
19. Prabhu mudrikā meli mukha māhīṅ
Jaladhi lāṇghī gaye acharaja nāhīṅ
 
20. Durgama kāja jagata ke jete
​Sugama anūgraha tumhare tete
21. Rāma duāre tuma rakhavāre
Hota na ājñā binu paisāre
 
22. Saba sukha lahai tumhārī saranā
Tuma rakshaka kāhū ko ḍara nā

23. Āpana téja samhārau āpai
Tīnoṅ loka hāṅka teṅ kāṅpai
 
24. Bhūta pisācha nikaṭa nahiṅ āvai
Mahābīra jaba nāma sunāvai
 
25. Nāsai roga harai saba pīrā
Japata nirantara hanumata bīrā
 
26. Sankata teṅ hanumāna chhuṛāvai
Mana krama bachana dhyāna jo lāvai
 
27. Saba para rāma tapasvī rājā
Tina ke kāja sakala tuma sājā
 
28. Aura manoratha jo koī lāvai
Soī amita jīvana phala pāvai
 
29. Chāroṅ yuga paratāpa tumhārā
Hai parasiddha jagata ujiyārā
 
30. Sādhu santa ke tuma rakhavāre
Asura nikandana rāma dulāré
 
31. Ashṭa siddhi no nidhi ke dātā
Asa bara dīna jānakī mātā
 
32. Rāma rasāyana tūmhare pāsā
Sadā raho raghupati ke dāsā
 
33. Tumhare bhajana rāma ko pāvai
Janma janma ke duḥkha bisarāvai
 
34. Antakāla raghubara pura jāī
Jahān janma hari bhakta kahāī
 
35. Aura devatā chitta na dharaī
Hanumata seī sarva sukha karaī
 
36. Sankaṭa kaṭai miṭai saba pīrā
Jo sumirai hanumata bala bīrā
 
37. Jai jai jai hanumāna gosāī
Kṛpā karahu gurudéva kī nāī
 
38. Jo shata bāra pāṭha kara koī
Chhūṭahi bandi mahā sukha hoī
 
39. Jo yaha paṛhe hanumāna chālīsā
Hoya siddhi sākhī gaurīsā
 
40. Tulasīdāsa sadā hari cherā
Kījai nātha hṛdaya mahaṅ ḍerā

Pavana tanaya saṅkaṭa harana maṅgala mūrati rūpa
Rāma lakhana sītā sahita hṛdaya basahu sura bhūpa.
 
Maṅgala mūrati māruta nandana sakala amaṅgala mūla nikandana
Maṅgala mūrati māruta nandana sakala amaṅgala mūla nikandana
 
Siyā vara ramachandra pada jaya sharanam
Powered by Create your own unique website with customizable templates.
  • Home
  • Events
  • Store
  • Lyrics
    • Hanuman Chalisa
    • CD: Samgayati
  • Gallery
  • Media
  • Links
  • Contact