Shri Hanuman ChalisaThe Hanuman Chalisa is a 40-verse prayer in praise of Hanuman, written in the ancient language of Awadhi. It invokes Hanuman as the very breath of Ram. Many believe that chanting this prayer gives us the strength to get through difficult times with compassion and grace.
Download the lyrics as a PDF:
![]()
|
Shrī guru charaṇa saroja raja nija mana mukuru sudhāri
Baraṇau raghubara bimala jasu jo dāyaku phala chāri Buddhi hīna tanu jānike sumirau pavana kumāra Bala buddhi vidyā déhu mohiṅ harahu kaleśa bikāra Siyā vara rāmachandra pada jaya sharanam 1. Jaya hanumāna jñāna guṇa sāgara Jaya kapīsa tihuṅ loka ujāgara 2. Rāma dūta atulita bala dhāmā Añjani putra pavanasuta nāmā 3. Mahābīra bikrama bajaraṅgī Kumati nivāra sumati ke saṅgī 4. Kaṅchana barana birāja subesā Kānana kuṇdala kuṅchita kesā 5. Hātha vajra aura dhvajā birājai Kaṅdhe mūṅja janeū sājai 6. Shaṅkara suvana kesarī nandana Teja pratāpa mahā jaga bandana 7. Vidyāvāna gunī ati chātura Rāma kāja karibé ko ātura 8. Prabhu charitra sunibe ko rasiyā Rāma lakhana sītā mana basiyā 9. Sūkshma rūpa dhari siyahiṅ dikhāvā Bikaṭa rūpa dhari laṇka jarāvā 10. Bhīma rūpa dhari asura saṅhāre Rāmachandrajī ke kāja saṅvāre 11. Lāya sajīvana lakhana jiyāye Shrī raghubīra harashi ura lāye 12. Raghupati kīnhī bahuta baṛāī Tuma mama priya bharatahi sama bhāī 13. Sahasa badana tumharo jasa gāvaiṅ Asa kahi shrīpati kaṇṭha lagāvaiṅ 14. Sanakādika brahmādi munīsā Nārada shārada sahita ahīsā 15. Yama kubera digapāla jahāṅté Kabi kobida kahi sakaiṅ kahāṅté 16. Tuma upakāra sugrīvahiṅ kīnhā Rāma milāya rājapada dīnhā 17. Tumharo mantra vibhīshana mānā Laṇkeshvara bhae saba jaga jānā 18. Yuga sahasra yojana para bhānū Līlyo tāhi madhura phala jānū 19. Prabhu mudrikā meli mukha māhīṅ Jaladhi lāṇghī gaye acharaja nāhīṅ 20. Durgama kāja jagata ke jete Sugama anūgraha tumhare tete |
21. Rāma duāre tuma rakhavāre
Hota na ājñā binu paisāre 22. Saba sukha lahai tumhārī saranā Tuma rakshaka kāhū ko ḍara nā 23. Āpana téja samhārau āpai Tīnoṅ loka hāṅka teṅ kāṅpai 24. Bhūta pisācha nikaṭa nahiṅ āvai Mahābīra jaba nāma sunāvai 25. Nāsai roga harai saba pīrā Japata nirantara hanumata bīrā 26. Sankata teṅ hanumāna chhuṛāvai Mana krama bachana dhyāna jo lāvai 27. Saba para rāma tapasvī rājā Tina ke kāja sakala tuma sājā 28. Aura manoratha jo koī lāvai Soī amita jīvana phala pāvai 29. Chāroṅ yuga paratāpa tumhārā Hai parasiddha jagata ujiyārā 30. Sādhu santa ke tuma rakhavāre Asura nikandana rāma dulāré 31. Ashṭa siddhi no nidhi ke dātā Asa bara dīna jānakī mātā 32. Rāma rasāyana tūmhare pāsā Sadā raho raghupati ke dāsā 33. Tumhare bhajana rāma ko pāvai Janma janma ke duḥkha bisarāvai 34. Antakāla raghubara pura jāī Jahān janma hari bhakta kahāī 35. Aura devatā chitta na dharaī Hanumata seī sarva sukha karaī 36. Sankaṭa kaṭai miṭai saba pīrā Jo sumirai hanumata bala bīrā 37. Jai jai jai hanumāna gosāī Kṛpā karahu gurudéva kī nāī 38. Jo shata bāra pāṭha kara koī Chhūṭahi bandi mahā sukha hoī 39. Jo yaha paṛhe hanumāna chālīsā Hoya siddhi sākhī gaurīsā 40. Tulasīdāsa sadā hari cherā Kījai nātha hṛdaya mahaṅ ḍerā Pavana tanaya saṅkaṭa harana maṅgala mūrati rūpa Rāma lakhana sītā sahita hṛdaya basahu sura bhūpa. Maṅgala mūrati māruta nandana sakala amaṅgala mūla nikandana Maṅgala mūrati māruta nandana sakala amaṅgala mūla nikandana Siyā vara ramachandra pada jaya sharanam |